淨化身心靈 × 消除業障 × 開啟智慧修行
作為密宗「懺悔之王」,此咒融合佛法智慧與中國文化傳承,是藏傳佛教金剛乘核心修持法門。透過持咒冥想,可快速消融業力障礙,為打坐禪修奠定清淨基礎,助修行者體悟「空性」真諦。
✔ 追求人生感悟的哲學思考者
✔ 渴望突破修行瓶頸的實修者
✔ 需緩解壓力、尋找內心愉悅的都市人
✔ 佛禪文化愛好者與心靈音樂收藏家
配合觀想與呼吸法門。持續修持可顯著提升覺知力,讓快樂從內在自然生發。隨喜轉發功德無量,願眾生皆得阿彌陀佛加持!
嗡 邊札薩垛 薩瑪雅
Oṃ Vajrasatva Samaya
瑪奴巴拉雅
Manupālāya
邊札薩垛 爹奴巴底他
Vajrasatva Tvenopatiṣṭha
則左 美巴哇
Dṛḍho Me Bhava
蘇多卡喲 美巴哇
Sutoṣyo Me Bhava
蘇波卡喲 美巴哇
Supoṣyo Me Bhava
阿奴拉多 美巴哇
Anurakto Me Bhava
薩爾哇 悉底 美 布拉雅札
Sarva Siddhiṃ Me Pra-yaccha
薩爾哇 嘎爾瑪蘇札美 茲當
Sarva Karmasu Cha Me Cittaṃ
悉里養 咕嚕 哄
Śrīyaḥ Kuru Hūṃ
哈 哈 哈 哈
Ha Ha Ha Ha
后
Hoḥ
巴嘎萬
Bhagavān
薩爾哇 打他嘎答
Sarva Tathāgata
邊札 瑪美 門札
Vajra Mame Muñca
班至 巴哇 瑪哈
Vajrī Bhava Mahā
薩瑪雅 薩垛
Samaya Satva
啊
Āḥ